संस्कृते शिवस्तुतिः | Shiv Stuti in Sanskrit 

Spread the love

भक्ति-स्तुति-अद्भुत-क्षेत्रे स्वागतम् ! शिवस्तुतिः संस्कृतभाषायां (Shiv Stuti in Sanskrit) लिखिता प्राचीना प्रार्थना अस्ति, यत्र ब्रह्माण्डशक्तिप्रतिनिधित्वं मन्यमानस्य शिवस्य प्रति गहनं विश्वासं प्रेम च व्यञ्जयति । अस्मिन् भगवतः शिवस्य दिव्यगुणाः अपारशक्तिः च प्रकाशिता अस्ति, या जनान् सर्वात्मना तस्य पूजां कर्तुं प्रेरयति । शिवस्तुतिस्य गहनान् सुरीलान् च श्लोकान् अन्वेष्यमाणाः अस्मिन् आध्यात्मिकयात्रायां अस्माभिः सह सम्मिलिताः भवन्तु। यदि भवान् अपि ज्ञातुम् इच्छति तर्हि प्रथमं शिव stuti in sanskrit pdf शिक्षित्वा डाउनलोड् कुर्वन्तु।

भक्ति और प्रशंसा के अद्भुत क्षेत्र में आपका स्वागत है! आदि शंकराचार्य द्वारा लिखित संस्कृत में शिव स्तुति (Shiv Stuti in Sanskrit) एक प्राचीन प्रार्थना है, जो भगवान शिव के प्रति गहरी आस्था और प्रेम को व्यक्त करती है, जिन्हें ब्रह्मांडीय ऊर्जा का प्रतिनिधित्व करने वाला माना जाता है। यह भगवान शिव के दिव्य गुणों और अपार शक्ति को उजागर करता है, जो लोगों को उनकी हार्दिक आराधना करने के लिए प्रेरित करता है। इस आध्यात्मिक यात्रा में हमारे साथ शामिल हों क्योंकि हम शिव स्तुति के गहन और मधुर छंदों का पता लगाते हैं। अगर आप भी जानना चाहते हैं तो सबसे पहले संस्कृत पीडीएफ में शिव स्तुति (Shiv Stuti in Sanskrit PDF) सीखें और डाउनलोड करें।

Shiv Stuti in Sanskrit PDF

पशूनां पतिं पापनाशं परेशं गजेन्द्रस्य कृत्तिं वसानं वरेण्यम।
जटाजूटमध्ये स्फुरद्गाङ्गवारिं महादेवमेकं स्मरामि स्मरारिम।।

महेशं सुरेशं सुरारातिनाशं विभुं विश्वनाथं विभूत्यङ्गभूषम्।
विरूपाक्षमिन्द्वर्कवह्नित्रिनेत्रं सदानन्दमीडे प्रभुं पञ्चवक्त्रम्।।

गिरीशं गणेशं गले नीलवर्णं गवेन्द्राधिरूढं गुणातीतरूपम्।
भवं भास्वरं भस्मना भूषिताङ्गं भवानीकलत्रं भजे पञ्चवक्त्रम्।।

शिवाकान्त शंभो शशाङ्कार्धमौले महेशान शूलिञ्जटाजूटधारिन्।
त्वमेको जगद्व्यापको विश्वरूप: प्रसीद प्रसीद प्रभो पूर्णरूप।।

परात्मानमेकं जगद्बीजमाद्यं निरीहं निराकारमोंकारवेद्यम्।
यतो जायते पाल्यते येन विश्वं तमीशं भजे लीयते यत्र विश्वम्।।

न भूमिर्नं चापो न वह्निर्न वायुर्न चाकाशमास्ते न तन्द्रा न निद्रा।
न गृष्मो न शीतं न देशो न वेषो न यस्यास्ति मूर्तिस्त्रिमूर्तिं तमीड।।

अजं शाश्वतं कारणं कारणानां शिवं केवलं भासकं भासकानाम्।
तुरीयं तम:पारमाद्यन्तहीनं प्रपद्ये परं पावनं द्वैतहीनम।।

नमस्ते नमस्ते विभो विश्वमूर्ते नमस्ते नमस्ते चिदानन्दमूर्ते।
नमस्ते नमस्ते तपोयोगगम्य नमस्ते नमस्ते श्रुतिज्ञानगम्।।

प्रभो शूलपाणे विभो विश्वनाथ महादेव शंभो महेश त्रिनेत्।
शिवाकान्त शान्त स्मरारे पुरारे त्वदन्यो वरेण्यो न मान्यो न गण्य:।।

शंभो महेश करुणामय शूलपाणे गौरीपते पशुपते पशुपाशनाशिन्।
काशीपते करुणया जगदेतदेक-स्त्वंहंसि पासि विदधासि महेश्वरोऽसि।।

त्वत्तो जगद्भवति देव भव स्मरारे त्वय्येव तिष्ठति जगन्मृड विश्वनाथ।
त्वय्येव गच्छति लयं जगदेतदीश लिङ्गात्मके हर चराचरविश्वरूपिन।।

संस्कृत पीडीएफ में शिव स्तुति | Shiv Stuti in Sanskrit PDF Download 

शिव स्तुति गीत संस्कृत में | Shiv Stuti lyrics in Sanskrit 

Shiv Stuti lyrics in Sanskrit 

Also download Shiv Stuti in Other Languages. 

शिव स्वर्णमाला स्तुति संस्कृत में | Shiv Swarnamala Stuti in Sanskrit 

भक्ति-आध्यात्मिकता-मोहनीय-जगति स्वागतम् ! अद्य वयं “शिवस्वर्णमला स्तुति” इत्यस्य मनमोहकश्लोकानां विषये ज्ञास्यामः। गहनादरपूर्णं एतत् दिव्यं स्तोत्रं ब्रह्माण्डचैतन्यमूर्तिं महाबलं शिवं नमनं करोति । यथा वयम् अस्याः पवित्रयात्रायाः आरम्भं कुर्मः तथा तथा श्लोकाः अस्मान् जगत् नियन्त्रयन्त्याः परमस्य शाश्वतस्य च शक्तिस्य गहनतया अवगमनं प्रति मार्गदर्शनं कुर्वन्ति

भक्ति और आध्यात्मिकता की मनमोहक दुनिया में आपका स्वागत है! आज, हम “शिव स्वर्णमाला स्तुति” के मंत्रमुग्ध कर देने वाले छंदों के बारे में जानेंगे। गहन श्रद्धा से भरा यह दिव्य भजन, ब्रह्मांडीय चेतना के अवतार, शक्तिशाली भगवान शिव को श्रद्धांजलि देता है। जैसे ही हम इस पवित्र यात्रा पर निकल रहे हैं, छंद हमें ब्रह्मांड को नियंत्रित करने वाली सर्वोच्च और शाश्वत शक्ति की गहरी समझ की ओर मार्गदर्शन करते हैं।

Shiv Swarnamala Stuti

साम्ब सदाशिव शम्भो शङ्कर शरणं मे तव चरणयुगम्॥

ईशगिरीश नरेश परेश महेश बिलेशय भूषण भो।
साम्ब सदाशिव शम्भो शङ्कर शरणं मे तव चरणयुगम्॥

उमया दिव्य सुमङ्गल विग्रह यालिङ्गित वामाङ्ग विभो।
साम्ब सदाशिव शम्भो शङ्कर शरणं मे तव चरणयुगम्॥

ऊरी कुरु मामज्ञमनाथं दूरी कुरु मे दुरितं भो।
साम्ब सदाशिव शम्भो शङ्कर शरणं मे तव चरणयुगम्॥

ॠषिवर मानस हंस चराचर जनन स्थिति लय कारण भो।
साम्ब सदाशिव शम्भो शङ्कर शरणं मे तव चरणयुगम्॥

अन्तः करण विशुद्धिं भक्तिं च त्वयि सतीं प्रदेहि विभो।
साम्ब सदाशिव शम्भो शङ्कर शरणं मे तव चरणयुगम्॥

करुणा वरुणा लय मयिदास उदासस्तवोचितो न हि भो।
साम्ब सदाशिव शम्भो शङ्कर शरणं मे तव चरणयुगम्॥

जय कैलास निवास प्रमाथ गणाधीश भू सुरार्चित भो।
साम्ब सदाशिव शम्भो शङ्कर शरणं मे तव चरणयुगम्॥

झनुतक झङ्किणु झनुतत्किट तक शब्दैर्नटसि महानट भो।
साम्ब सदाशिव शम्भो शङ्कर शरणं मे तव चरणयुगम्॥

धर्मस्थापन दक्ष त्र्यक्ष गुरो दक्ष यज्ञशिक्षक भो।
साम्ब सदाशिव शम्भो शङ्कर शरणं मे तव चरणयुगम्॥

बलमारोग्यं चायुस्त्वद्गुण रुचितं चिरं प्रदेहि विभो।
साम्ब सदाशिव शम्भो शङ्कर शरणं मे तव चरणयुगम्॥

शर्व देव सर्वोत्तम सर्वद दुर्वृत्त गर्वहरण विभो।
साम्ब सदाशिव शम्भो शङ्कर शरणं मे तव चरणयुगम्॥

भगवन् भर्ग भयापह भूत पते भूतिभूषिताङ्ग विभो।
साम्ब सदाशिव शम्भो शङ्कर शरणं मे तव चरणयुगम्॥

षड्रिपु षडूर्मि षड्विकार हर सन्मुख षण्मुख जनक विभो।
साम्ब सदाशिव शम्भो शङ्कर शरणं मे तव चरणयुगम्॥

सत्यं ज्ञानमनन्तं ब्रह्मे त्येल्लक्षण लक्षित भो।
साम्ब सदाशिव शम्भो शङ्कर शरणं मे तव चरणयुगम्॥

हाऽहाऽहूऽहू मुख सुरगायक गीता पदान पद्य विभो।
साम्ब सदाशिव शम्भो शङ्कर शरणं मे तव चरणयुगम्॥

शिव स्वर्णमाला स्तुति इन संस्कृत | Shiv Swarnamala Stuti in Sanskrit PDF Download 

शिव स्तुति गीत संस्कृत में | Shiv Swarnamala Stuti lyrics in Sanskrit 

Shiv Swarnamala Stuti lyrics in Sanskrit 

The Importance of Shiv Stuti in Sanskrit 

भक्तिः सम्बन्धः च : शिवस्तुतिः भक्तानां गभीरभक्तिभावना, भगवान् शिवेन सह सम्बन्धः च विकसितुं साहाय्यं करोति। एतेन व्यक्तिः ईश्वरीयप्रति स्वस्य श्रद्धां, प्रेम, कृतज्ञतां च प्रकटयितुं शक्नोति । शिवस्तुतिश्लोकेषु निमग्नाः भक्ताः शिवस्य आशीर्वादं मार्गदर्शनं च अन्विष्य तस्य आध्यात्मिकं बन्धनं स्थापयन्ति।

विघ्नहर्ता : भगवान् शिवः विघ्नहर्ता सकारात्मकशक्तिस्य पूर्वसूचकः च मन्यते । शिवस्तुतिं निष्कपटतया श्रद्धया च पाठयित्वा जीवने आव्हानानि, बाधाः च दूरीकर्तुं साहाय्यं भवति इति विश्वासः अस्ति। मार्गं स्वच्छं कर्तुं, बलं दातुं, कष्टानि अतितर्तुं आवश्यकं प्रज्ञां प्रदातुं च शिवस्य अनुग्रहं आह्वयति।

आन्तरिकपरिवर्तनम् : शिवस्तुतिः आन्तरिकपरिवर्तनस्य उत्प्रेरकरूपेण कार्यं करोति । भजनस्य गहनश्लोकः, सुरीलतालः च मनसि शान्तप्रभावं कृत्वा शान्तिं शान्तं च भावं जनयति । शिवस्तुतिस्य नियमितपाठः विचारान्, भावनान्, कर्मणां च शुद्धौ सहायकं भवति, येन आध्यात्मिकवृद्धिः, आत्मसाक्षात्कारः, उदात्तगुणानां विकासः च भवति ।

आशीर्वादः रक्षा च : शिवस्तुतिपाठेन भगवान् शिवस्य आशीर्वादः दिव्यरक्षणं च आकर्षयति इति विश्वासः अस्ति । नकारात्मकप्रभावेभ्यः, दुष्टशक्तेभ्यः, अप्रसंगेभ्यः च व्यक्तिनां रक्षणं करोति इति कथ्यते । भक्ताः समग्रकल्याणाय, आध्यात्मिकोत्थानाय, हानितः रक्षणाय च शिवस्य दिव्यकृपां याचन्ते।

परमेण सह संयोगः- भगवान् शिवः परमवास्तविकता मन्यते, यः व्यक्तिगतचैतन्यस्य विश्वचैतन्येन सह संयोगं प्रतिनिधियति। शिवस्तुतिजपेन भक्ताः स्वस्य व्यक्तिगतात्मानं दिव्येन सह विलयम् आकांक्षन्ति, लौकिकसीमाम् अतिक्रम्य, एकतायाः आनन्दस्य च गहनं भावम् अनुभवन्ति।