महामृत्युञ्जय मंत्र | Mahamrityunjaya Mantra in Sanskrit

Mahamrityunjaya Mantra in Sanskrit

संस्कृते महामृत्युञ्जयमन्त्रः (Mahamrityunjaya Mantra in Sanskrit) प्राचीनभारतीयग्रन्थानां गहनं प्रबलं च स्तोत्रम् अस्ति । अयं पवित्रः मन्त्रः “महामृत्युविजयमन्त्रः” इति अपि प्रसिद्धः अस्ति, हिन्दु-आध्यात्मिक-प्रथासु अस्य महत्त्वम् अपारम् अस्ति । प्राचीनवैदिककाले अस्य रचना कृता इति मन्यते, अतः इतिहासस्य प्राचीनतमेषु अभिलेखितेषु प्रार्थनासु अन्यतमम् अस्ति । तस्य रचनायाः सम्यक् वर्षं निश्चयेन न ज्ञायते, परन्तु वर्षसहस्राणि पूर्वं अनुसन्धानं कर्तुं शक्यते। संस्कृत …

Read more